B 78-4 Vedāntamahāvākya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 78/4
Title: Vedāntamahāvākya
Dimensions: 22 x 9 cm x 36 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/579
Remarks:
Reel No. B 78-4 Inventory No. 105764
Title Vedāntamahāvākya
Author ascribed to Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Reference SSP p. 141b, no. 5233
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete available fols. 11r–36r
Size 28.0 x 12.0 cm
Folios 40
Lines per Folio 14
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/579
Manuscript Features
fol. 36r appears on the exp. 18.
Excerpts
Beginning
-sya śodhanahetuḥ asmi(śa(!)ṭka)vākyaṃ pramāṇaṃ pravarttate | pūrvoktapañcaviṃśatitattvānāṃ brahmasvarūpatānirākaraṇapūrvvakaṃ ṣaḍviṃśaka(!) brahma pratipādyate | tatrādau karmendriyayuśā(!)dhanaṃ kriyate karmendriyaṃ brahma na bhavati | karmendriyaṃ(!)pravṛttibhedatvāt | kathaṃ pravṛttibhedavākyaṃ vaktavyakriyā bhavati | (fol. 11r1–3)
End
iti śaṃkarācāryoktaiś ca vāṅmanogocarātigaḥ ||
ity atharvaṇavākyagatātmaśabdanirṇayena kāṇḍatrayaṃ | karmakāṇḍa mantrakāṇḍa jñānakāṇḍa brahmopāsanāya upayujyaṃte || parāpaśyantīmadhyamāvaikharīrūpena(!) vyaktam api brahmaśabde brahmarūpeṇa ātmām(!) abhivyakti karoti || atharvaṇavedāntasaṃkhyadarśanapātañjaladarśana(!)upadarśanamantraṇāṇi(!) ||
=== Colophon ===
iti saṃkṣepād brahmasvarūpanirūpaṇaṃ vedāntāvalokanena atharvaṇavedavākyagatātmabrahmaśabdanirṇayo nāma dvādaśas siddhāntaḥ || brahmānande kṣudrānand(āāntar)bhūtatvād iti śruteḥ |\ iti mahāvākyaṃ saṃpūrṇaṃ || || brahmārpaṇam astu || (exp. 18, fol.36r7–9)
Microfilm Details
Reel No. B 78/4
Date of Filming not indicated
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-04-2008
Bibliography