B 78-4 Vedāntamahāvākya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 78/4
Title: Vedāntamahāvākya
Dimensions: 22 x 9 cm x 36 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/579
Remarks:


Reel No. B 78-4 Inventory No. 105764

Title Vedāntamahāvākya

Author ascribed to Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Reference SSP p. 141b, no. 5233

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete available fols. 11r–36r

Size 28.0 x 12.0 cm

Folios 40

Lines per Folio 14

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/579

Manuscript Features

fol. 36r appears on the exp. 18.

Excerpts

Beginning

-sya śodhanahetuḥ asmi(śa(!)ṭka)vākyaṃ pramāṇaṃ pravarttate | pūrvoktapañcaviṃśatitattvānāṃ brahmasvarūpatānirākaraṇapūrvvakaṃ ṣaḍviṃśaka(!) brahma pratipādyate | tatrādau karmendriyayuśā(!)dhanaṃ kriyate karmendriyaṃ brahma na bhavati | karmendriyaṃ(!)pravṛttibhedatvāt | kathaṃ pravṛttibhedavākyaṃ vaktavyakriyā bhavati | (fol. 11r1–3)

End

iti śaṃkarācāryoktaiś ca vāṅmanogocarātigaḥ ||

ity atharvaṇavākyagatātmaśabdanirṇayena kāṇḍatrayaṃ | karmakāṇḍa mantrakāṇḍa jñānakāṇḍa brahmopāsanāya upayujyaṃte || parāpaśyantīmadhyamāvaikharīrūpena(!) vyaktam api brahmaśabde brahmarūpeṇa ātmām(!) abhivyakti karoti || atharvaṇavedāntasaṃkhyadarśanapātañjaladarśana(!)upadarśanamantraṇāṇi(!) ||

=== Colophon === 

iti saṃkṣepād brahmasvarūpanirūpaṇaṃ vedāntāvalokanena atharvaṇavedavākyagatātmabrahmaśabdanirṇayo nāma dvādaśas siddhāntaḥ || brahmānande kṣudrānand(āāntar)bhūtatvād iti śruteḥ |\ iti mahāvākyaṃ saṃpūrṇaṃ || || brahmārpaṇam astu || (exp. 18, fol.36r7–9)

Microfilm Details

Reel No. B 78/4

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-04-2008

Bibliography